THE SMART TRICK OF BHAIRAV KAVACH THAT NOBODY IS DISCUSSING

The smart Trick of bhairav kavach That Nobody is Discussing

The smart Trick of bhairav kavach That Nobody is Discussing

Blog Article



श्रृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु ।

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

 

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः here । 

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

 

Report this page